letras.top
a b c d e f g h i j k l m n o p q r s t u v w x y z 0 1 2 3 4 5 6 7 8 9 #

letra de prajñā pāramitā hṛdaya sūtram (the blissful heart) - imee ooi

Loading...

[intro (spoken)]
gate gate
pāragate
pārasaṃgate
bodhi svāhā

gate gate
pāragate
pārasaṃgate
bodhi svāhā

gate gate
pāragate
pārasaṃgate
bodhi svāhā

[verse 1]
ārya-avalokiteśvaro
bodhisattvo
gambhīrāṃ prajñāpāramitā caryāṃ
caramāṇo

vyavalokayati sma:
panca-skandhās tāṃś ca
svābhava śūnyān paśyati sma
iha śāriputra:
rūpaṃ śūnyatā śūnyataiva rūpaṃ
rūpān na pṛthak śūnyatā
śunyatāyā na pṛthag rūpaṃ
yad rūpaṃ sā śūnyatā
ya śūnyatā tad rūpaṃ
evam eva vedanā
saṃjñā saṃskāra vijñānaṃ

iha śāriputra: sarva-dharmāḥ
śūnyatā-lakṣaṇā
anutpannā aniruddhā
amalā avimalā
anūnā aparipūrṇāḥ

tasmāc chāriputra
śūnyatayāṃ na
rūpaṃ na vedanā
na saṃjñā na saṃskārāḥ na vijñānam

na cakṣuḥ-śrotra-ghrāna-jihvā-kāya-manāṃsi
na rūpa-śabda-gandha-rasa-spraṣṭavaya-dharmāh
na cakṣūr-dhātur. yāvan na
manovijñāna-dhātuḥ
na-avidyā na-avidyā-kṣayo
yāvan na jarā-maraṇam na jarā-maraṇa-kṣayo
na duhkha-samudaya-nirodha-margā
na jñānam, na prāptir na-aprāptiḥ
aprāptitvād bodhisattvasya prajñāpāramitām
āśritya viharatyacittāvaraṇaḥ
cittāvaraṇa-nāstitvād atrastro
viparyāsa-atikrānto niṣṭhā-nirvāṇa-prāptaḥ

tryadhva-vyavasthitāḥ sarva-
buddhāḥ prajñāpāramitām āśrityā-anuttarāṃ samyaksambodhim
abhisambuddhāḥ

tasmāj jñātavyam: prajñāpāramitā mahā-mantro
mahā-vidyā mantro ‘nuttara-mantro
samasama-mantraḥ
sarva duḥkha praśamanaḥ
satyam amithyatāt
prajñāpāramitāyām ukto mantraḥ

tadyathā:
gate gate pāragate
pārasaṃgate
bodhi svāhā

[break]

[verse 2]
ārya-avalokiteśvaro
bodhisattvo
gambhīrāṃ prajñāpāramitā caryāṃ
caramāṇo
vyavalokayati sma:
panca-skandhās tāṃś ca
svābhava śūnyān paśyati sma

iha śāriputra:
rūpaṃ śūnyatā śūnyataiva rūpaṃ
rūpān na pṛthak śūnyatā
śunyatāyā na pṛthag rūpaṃ
yad rūpaṃ sā śūnyatā
ya śūnyatā tad rūpaṃ
evam eva vedanā
saṃjñā saṃskāra vijñānaṃ

iha śāriputra: sarva-dharmāḥ
śūnyatā-lakṣaṇā
anutpannā aniruddhā
amalā avimalā
anūnā aparipūrṇāḥ

tasmāc chāriputra
śūnyatayāṃ na
rūpaṃ na vedanā
na saṃjñā na saṃskārāḥ na vijñānam

na cakṣuḥ-śrotra-ghrāna-jihvā-kāya-manāṃsi
na rūpa-śabda-gandha-rasa-spraṣṭavaya-dharmāh
na cakṣūr-dhātur. yāvan na
manovijñāna-dhātuḥ
na-avidyā na-avidyā-kṣayo
yāvan na jarā-maraṇam na jarā-maraṇa-kṣayo
na duhkha-samudaya-nirodha-margā
na jñānam, na prāptir na-aprāptiḥ

aprāptitvād bodhisattvasya prajñāpāramitām
āśritya viharatyacittāvaraṇaḥ
cittāvaraṇa-nāstitvād atrastro
viparyāsa-atikrānto niṣṭhā-nirvāṇa-prāptaḥ

tryadhva-vyavasthitāḥ sarva-
buddhāḥ prajñāpāramitām āśrityā-anuttarāṃ samyaksambodhim
abhisambuddhāḥ

tasmāj jñātavyam: prajñāpāramitā mahā-mantro
mahā-vidyā mantro ‘nuttara-mantro
samasama-mantraḥ
sarva duḥkha praśamanaḥ
satyam amithyatāt
prajñāpāramitāyām ukto mantraḥ

tadyathā:
gate gate pāragate
pārasaṃgate
bodhi svāhā

[break]

[verse 3]
ārya-avalokiteśvaro
bodhisattvo
gambhīrāṃ prajñāpāramitā caryāṃ
caramāṇo

vyavalokayati sma:
panca-skandhās tāṃś ca
svābhava śūnyān paśyati sma

iha śāriputra:
rūpaṃ śūnyatā śūnyataiva rūpaṃ
rūpān na pṛthak śūnyatā
śunyatāyā na pṛthag rūpaṃ
yad rūpaṃ sā śūnyatā
ya śūnyatā tad rūpaṃ
evam eva vedanā
saṃjñā saṃskāra vijñānaṃ

iha śāriputra: sarva-dharmāḥ
śūnyatā-lakṣaṇā
anutpannā aniruddhā
amalā avimalā
anūnā aparipūrṇāḥ

tasmāc chāriputra
śūnyatayāṃ na
rūpaṃ na vedanā
na saṃjñā na saṃskārāḥ na vijñānam

na cakṣuḥ-śrotra-ghrāna-jihvā-kāya-manāṃsi
na rūpa-śabda-gandha-rasa-spraṣṭavaya-dharmāh
na cakṣūr-dhātur. yāvan na
manovijñāna-dhātuḥ
na-avidyā na-avidyā-kṣayo
yāvan na jarā-maraṇam na jarā-maraṇa-kṣayo
na duhkha-samudaya-nirodha-margā
na jñānam, na prāptir na-aprāptiḥ

aprāptitvād bodhisattvasya prajñāpāramitām
āśritya viharatyacittāvaraṇaḥ
cittāvaraṇa-nāstitvād atrastro
viparyāsa-atikrānto niṣṭhā-nirvāṇa-prāptaḥ

tryadhva-vyavasthitāḥ sarva-
buddhāḥ prajñāpāramitām āśrityā-anuttarāṃ samyaksambodhim
abhisambuddhāḥ

tasmāj jñātavyam: prajñāpāramitā mahā-mantro
mahā-vidyā mantro ‘nuttara-mantro
samasama-mantraḥ
sarva duḥkha praśamanaḥ
satyam amithyatāt
prajñāpāramitāyām ukto mantraḥ

tadyathā:
gate gate pāragate
pārasaṃgate
bodhi svāhā

letras aleatórias

MAIS ACESSADOS

Loading...