letras.top
a b c d e f g h i j k l m n o p q r s t u v w x y z 0 1 2 3 4 5 6 7 8 9 #

letra de mahamaya ashtakam - lonely muzic

Loading...


भद्रकाली विश्वमाता जगत्स्रोतकारिणी।
शिवपत्नी पापहर्त्री सर्वभूततारिणी॥
स्कन्दमाता शिवा शिवा सर्वसृष्टिधारिणी।
नमः नमः महामाये हिमालय-नन्दिनी॥


नारीणां च शंखिन्यापि हस्तिनी वा चित्रिणी।
पद्मगन्धा पुष्परूपा सम्मोहिनी पद्मिनी॥
मातृपुत्री भगिनी-भार्या सर्वरूपा भवानी।
नमः नमः महामाये भवभयखण्डिनी॥


पापतापभवभय-भूतेश्वरी कामिनी।
तव कृपा सर्वक्षय सर्वजनावन्दिता॥
प्रेमप्रीति लज्जा न्याय नारीणां च मोहिनी।
नमः नमः महामाये रूण्डमालाधारिणी॥


खड्गचक्रहस्तेधारी शङ्खिनी सुनादिनी।
सम्मोहना रूपा नारी हृदयविदारिणी॥
अहंकारकामरूपा भुवनविलासिनी।
नमः नमः महामाये जगत्प्रकाशिनी॥


ललज्ज्वला तव जिह्वा पापासुरमर्दिनी।
खण्डमुण्डस्पृहा शोभाकान्तिवर्धिनी॥
अङ्गभङ्गरङ्गकाया मायाछन्दछन्दिनी।
नमः नमः महामाये दुःखशोकनाशिनी॥

धनजनतनमानरूपेण त्वं संस्थिता।
कामक्रोधलोभमोह मदमूढता तथा॥
निद्राहारकामभय पशुतुल्यजीवनात्।
नमः नमः महामाये कुरु मुक्तबन्धनात्॥


मैत्रीदयालक्ष्मीवृत्ति अन्ते जीवलक्षणा।
लज्जाछायातृष्णाक्षुधा बन्धनस्य कारणा॥
तुष्टिबुद्धिश्रद्धाभक्ति सदा मुक्तिदायिनी।
शान्तिभ्रान्तिक्लान्तिक्षान्ति तव रूपा अनेका॥
प्रीतिस्मृतिजातिशक्तिरूपा माया अभेद्या।
नमः नमः महामाये नमस्त्वं महाविद्ये॥


नवदुर्गा महाकाली सर्वाङ्गभूषावृत्ता।
भुवनेश्वरी मातङ्गी हन्तु मधुकैटभौ॥
विमला तारा षोडशी हस्ते खड्गधारिणी।
धूमावति माँ बगला महिषासुरमर्दिनी॥
बालात्रिपुरसुन्दरी त्रिभुवनमोहिनी।
नमः नमः महामाये सर्वदुःखहारिणी॥

letras aleatórias

MAIS ACESSADOS

Loading...