letras.top
a b c d e f g h i j k l m n o p q r s t u v w x y z 0 1 2 3 4 5 6 7 8 9 #

letra de shiv chamar stuti - kreative kichloo

Loading...

अतिभीषण कटुभाषण यमकिङ्किर पटली
कृतताडन परिपीडन मरणागम समये ।
उमया सह मम चेतसि यमशासन निवसन्
शिवशङ्कर शिवशङ्कर हर मे हर दुरितम् ॥ १॥

अतिदुर्नय चटुलेन्द्रिय रिपु सञ्चय दलिते
पवि कर्कश कटु जल्पित खलगर्हण चलिते ।
शिवया सह ममचेतसि शशिशेखर निवसन्
शिवशङ्कर शिवशङ्कर हर मे हर दुरितम् ॥ २॥

भवभञ्जन सुररञ्जन खलवञ्चन पुरहन्
दनुजान्तक मदनान्तक रविजान्तक भगवन् ।
गिरिजावर करुणाकर परमेश्वर भयहन्
शिवशङ्कर शिवशङ्कर हर मे हर दुरितम् ॥ ३॥

शक्रशासन क्रतुशासन चतुराश्रम विषये
कलि विग्रहभवदुर्ग्रहरिपुदुर्बल समये ।
द्विज क्षत्रिय वनिताशिशुदर कम्पित हृदये
शिवशङ्कर शिवशङ्कर हर मे हर दुरितम् ॥ ४॥

भव सम्भव विविधामय परिपीडित वपुषं
दयितात्मज ममताभर कलुषीकृत हृदयम् ।
कुरु मां निज चरणार्चन निरतं भव सततम्
शिवशङ्कर शिवशङ्कर हर मे हर दुरितम् ॥ ५॥

letras aleatórias

MAIS ACESSADOS

Loading...